C 20-6 Bhuvaneśvarītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 20/6
Title: Bhuvaneśvarītantra
Dimensions: 29.6 x 10.6 cm x 128 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 189
Remarks:
Reel No. C 20-6 Inventory No. 12112
Reel No.: C 20/6
Title Bhuvaneśvarītantra
Remarks
Subject Śākta Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; damaged on the sides of some folios but the text is intact
Size 29.6 x 10.6 cm
Folios 128
Lines per Folio 10
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit Kaisher Library
Accession No. 189
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
kailāsaśikhare ramye nānāratnopaśobhite |
vakṣasthale sukhāsīnā pṛcchati sma nagātmajā || ||
śrīdevy uvāca ||
gaṇeśaskandaviṣṇvādi devatāparivandita |
devadevajagannātha sarvajña sakaleśvara |
katham īśāna sarvvajñam alabhaṃs te tapodhanāḥ |
kām ārādhya mahādeva vidyāṃ trailokyapūjita ||
bhuktimuktipradātṝnāṃ kā vidyā kathayasva me ||
śrutvā nagātmajāvākyaṃ prāha tuṣṭo maheśvaraḥ || || (fol. 1v1–4)
End
kāmabhogakṛtāropāṃ vasantatilakojvalāṃ ||
drāvayanti dranīventāṃ (!) icchayā bhuvanatrayaṃ ||
tāṃ dṛṣṭvāha satī mātā kā tvaṃ kasmād ihāgatā ||
tāṃ vṛddhām āhitā mātā jānanty api na jānatī ||
viśramya ca muhūrttaikaṃ tāvad ālocayed iti |
ihācchaṣmā (!) samāyātaḥ gabhārthe (!) śokavāhinī |
sādhu kām iti sarvvatra yat tvayā deśitā mama ||
kām ānandaphalāvāpti tena kāmeśvarī bhave .. .. .. (fol. 128v7–10)
«Sub-colophons:»
iti śrībhuvaneśvarītantre guruśiṣyanirṇayo nāma prathamaḥ paṭalaḥ || || (fol. 6r8)
iti śrībhuvaneśvarītantre cakrādinirṇayo nāma dvitīyaḥ paṭalaḥ || || (fol. 8v1–2)
iti śrībhuvaneśvarītantre dīkṣākālanirṇayo nāma tṛtīyaḥ paṭalaḥ || || (fol. 10r1–2)
iti śrībhuvaneśvarītantre kālīkramanirṇayasūtraṃ trayacatvāriṃśaḥ paṭalaḥ || || (fol. 123r9–10)
Microfilm Details
Reel No. C 20/6
Date of Filming 14-12-1975
Exposures 145
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 1v–2r, 3v–4r, 11v–12r, 16v–17r, 29v–30r, 81v–82r, 92v–93r and 109v–110r
three exposures of fols. 124v–125r and 127v–128r
Catalogued by RT
Date 15-12-2006
Bibliography