C 20-6 Bhuvaneśvarītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 20/6
Title: Bhuvaneśvarītantra
Dimensions: 29.6 x 10.6 cm x 128 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 189
Remarks:


Reel No. C 20-6 Inventory No. 12112

Reel No.: C 20/6

Title Bhuvaneśvarītantra

Remarks

Subject Śākta Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; damaged on the sides of some folios but the text is intact

Size 29.6 x 10.6 cm

Folios 128

Lines per Folio 10

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit Kaisher Library

Accession No. 189

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

kailāsaśikhare ramye nānāratnopaśobhite |

vakṣasthale sukhāsīnā pṛcchati sma nagātmajā || ||

śrīdevy uvāca ||

gaṇeśaskandaviṣṇvādi devatāparivandita |

devadevajagannātha sarvajña sakaleśvara |

katham īśāna sarvvajñam alabhaṃs te tapodhanāḥ |

kām ārādhya mahādeva vidyāṃ trailokyapūjita ||

bhuktimuktipradātṝnāṃ kā vidyā kathayasva me ||

śrutvā nagātmajāvākyaṃ prāha tuṣṭo maheśvaraḥ || || (fol. 1v1–4)

End

kāmabhogakṛtāropāṃ vasantatilakojvalāṃ ||

drāvayanti dranīventāṃ (!) icchayā bhuvanatrayaṃ ||

tāṃ dṛṣṭvāha satī mātā kā tvaṃ kasmād ihāgatā ||

tāṃ vṛddhām āhitā mātā jānanty api na jānatī ||

viśramya ca muhūrttaikaṃ tāvad ālocayed iti |

ihācchaṣmā (!) samāyātaḥ gabhārthe (!) śokavāhinī |

sādhu kām iti sarvvatra yat tvayā deśitā mama ||

kām ānandaphalāvāpti tena kāmeśvarī bhave .. .. .. (fol. 128v7–10)

«Sub-colophons:»

iti śrībhuvaneśvarītantre guruśiṣyanirṇayo nāma prathamaḥ paṭalaḥ || || (fol. 6r8)

iti śrībhuvaneśvarītantre cakrādinirṇayo nāma dvitīyaḥ paṭalaḥ || || (fol. 8v1–2)

iti śrībhuvaneśvarītantre dīkṣākālanirṇayo nāma tṛtīyaḥ paṭalaḥ || || (fol. 10r1–2)

iti śrībhuvaneśvarītantre kālīkramanirṇayasūtraṃ trayacatvāriṃśaḥ paṭalaḥ || || (fol. 123r9–10)

Microfilm Details

Reel No. C 20/6

Date of Filming 14-12-1975

Exposures 145

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, 3v–4r, 11v–12r, 16v–17r, 29v–30r, 81v–82r, 92v–93r and 109v–110r

three exposures of fols. 124v–125r and 127v–128r

Catalogued by RT

Date 15-12-2006

Bibliography